bhairav kavach - An Overview

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥ १३॥



भविष्य में आने वाली बुरी दुर्घटनाओं से रक्षा होती है।

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।



तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।



೨೦

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

click here संहार भैरवः पायादीशान्यां च महेश्वरः ॥

चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥

Report this wiki page